B 80-3 Śaṅkaragītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 80/3
Title: Śaṅkaragītā
Dimensions: 20.5 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1587
Remarks: subject uncertain;
Reel No. B 80-3 Inventory No. 60962
Title Saṃkaragītā
Remarks assigned to the Ādyadevīpurāṇa
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.5 x 10.5 cm
Folios 7
Lines per Folio 8
Foliation figures in the lower right-hand margin of the verso under the word rāma
Scribe Devendra Daivajña
Date of Copying ŚS 1639
Place of Deposit NAK
Accession No. 1/1587
Manuscript Features
Excerpts
Beginning
śrīgaṇapataye namaḥ ||
brahmovāca ||
evaṃ pūrvaṃ tvayā devī toṣitāsūrasattama (!)
sā sa(2)rvakāryākāryyaiṣu (!) śaṃkarād yad avāpṣyasi
tatra gatvā mahādevaṃ parāparatanūdbhavaṃ || ||
(3) toṣayāmāsa govindo ghoradaṇḍavadhakṣamaṃ
evaṃ pūrvvaṃ tadā viṣṇu (!) sa ca vrahmā sūrotta(4)maḥ || (fol. 1v1–4)
End
brahmahatyā surāpānaṃ hanyāt pātaka duḥkṛtaṃ (!) ||
sakṛd uccāraṇād brahman sarvvayajñaphalaṃ la(4)bhet ||
sarvvatīrthatapodāna (!) sarvvavratapradāyikā ||
śaṃkareṇa kṛtā rakṣā sarvvakāmārthasā(5)dhikā ||
lekhepi (!) tiṣṭate (!) yasya sa sukhaṃ yaśam (!) āpnuyāt || (fol. 7r3–5)
Colophon
ityādye devīpurāṇe (6) devyavatāre śaṃkaragītā rakṣā (!) || || śāke 1639 māse 5 tithau 25 vāre 3 na(7)kṣatre 6 yoge 16 likhitam idaṃ devendra daivajñena ||
yādṛśaṃ puskaṃ (!) dṛṣṭvā tā(8)dṛśaṃ likhitaṃ mayā ||
yadi śuddham aśuddhaṃ vā mama doṣo na dīyate ||
bhagnapṛ(9)ṣṭī (!) kaṭī grīvā baddhadṛṣṭir adhomukhaṃ || (!)
kaṣṭena likhitaṃ gaṃthaṃ (!) yatnena paripālayet || (!) (fol. 7r6–9)
Microfilm Details
Reel No. B 80/3
Date of Filming not indicated
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp.4, two exposures of fols. 2v–3r,
Catalogued by MS
Date 20-11-2006
Bibliography