B 80-3 Śaṅkaragītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 80/3
Title: Śaṅkaragītā
Dimensions: 20.5 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1587
Remarks: subject uncertain;


Reel No. B 80-3 Inventory No. 60962

Title Saṃkaragītā

Remarks assigned to the Ādyadevīpurāṇa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.5 x 10.5 cm

Folios 7

Lines per Folio 8

Foliation figures in the lower right-hand margin of the verso under the word rāma

Scribe Devendra Daivajña

Date of Copying ŚS 1639

Place of Deposit NAK

Accession No. 1/1587

Manuscript Features

Excerpts

Beginning

śrīgaṇapataye namaḥ ||

brahmovāca ||

evaṃ pūrvaṃ tvayā devī toṣitāsūrasattama (!)

sā sa(2)rvakāryākāryyaiṣu (!) śaṃkarād yad avāpṣyasi

tatra gatvā mahādevaṃ parāparatanūdbhavaṃ || ||

(3) toṣayāmāsa govindo ghoradaṇḍavadhakṣamaṃ

evaṃ pūrvvaṃ tadā viṣṇu (!) sa ca vrahmā sūrotta(4)maḥ || (fol. 1v1–4)

End

brahmahatyā surāpānaṃ hanyāt pātaka duḥkṛtaṃ (!) ||

sakṛd uccāraṇād brahman sarvvayajñaphalaṃ la(4)bhet ||

sarvvatīrthatapodāna (!) sarvvavratapradāyikā ||

śaṃkareṇa kṛtā rakṣā sarvvakāmārthasā(5)dhikā ||

lekhepi (!) tiṣṭate (!) yasya sa sukhaṃ yaśam (!) āpnuyāt || (fol. 7r3–5)

Colophon

ityādye devīpurāṇe (6) devyavatāre śaṃkaragītā rakṣā (!) || || śāke 1639 māse 5 tithau 25 vāre 3 na(7)kṣatre 6 yoge 16 likhitam idaṃ devendra daivajñena ||

yādṛśaṃ puskaṃ (!) dṛṣṭvā tā(8)dṛśaṃ likhitaṃ mayā ||

yadi śuddham aśuddhaṃ vā mama doṣo na dīyate ||

bhagnapṛ(9)ṣṭī (!) kaṭī grīvā baddhadṛṣṭir adhomukhaṃ || (!)

kaṣṭena likhitaṃ gaṃthaṃ (!) yatnena paripālayet || (!) (fol. 7r6–9)

Microfilm Details

Reel No. B 80/3

Date of Filming not indicated

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.4, two exposures of fols. 2v–3r,

Catalogued by MS

Date 20-11-2006

Bibliography